औदुम्बरायण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदुम्बरायण¦ पुंस्त्री उदुम्बरस्य गोत्रापत्यम् नडा॰ फक्। उदुम्बरस्य गोत्रापत्ये। अनन्तरापत्येतु इञ्। औदुम्बरितदीयानन्तरापत्ये पुंस्त्री स्त्रियां ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदुम्बरायणः [audumbarāyaṇḥ], N. of a grammarian. इन्द्रियनित्यं वचन- मौदुम्बराणः Nir.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदुम्बरायण m. a descendant of उदुम्बर, N. of a grammarian.

"https://sa.wiktionary.org/w/index.php?title=औदुम्बरायण&oldid=254102" इत्यस्माद् प्रतिप्राप्तम्