औपदेशिकत्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपदेशिकत्व/ औपदेशिक--त्व n. the state of resulting from a special rule Comm. on Ka1tyS3r. v , 11 , 21.

"https://sa.wiktionary.org/w/index.php?title=औपदेशिकत्व&oldid=254328" इत्यस्माद् प्रतिप्राप्तम्