औपधेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपधेय¦ n. (-यं) The wheel of a carriage. E. उपधि, and ढञ् pleonasm.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपधेय [aupadhēya], a. (-यी f.) [उपधि-ठञ्] Serving for the part of the wheel of a carriage called उपधि, q. v. -यम् The wheel of a carriage (रथाङ्गम्). यद्धि तद्रथाङ्गं तदौपधेयमित्युच्यते Mbh. V.1.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपधेय mfn. serving for the उपधि(a particular part of the wheel of a carriage) Pa1n2. 5-1 , 13

औपधेय n. the part of a wheel called उपधिKa1ty. on ib.

"https://sa.wiktionary.org/w/index.php?title=औपधेय&oldid=254354" इत्यस्माद् प्रतिप्राप्तम्