औपनिधिकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपनिधिकम्, क्ली, (उपनिधि + स्वार्थ ठञ् ।) उपनिधिः । प्रीत्या भोगार्थमथितद्रव्यम् । इति स्मृतिः ॥

"https://sa.wiktionary.org/w/index.php?title=औपनिधिकम्&oldid=121636" इत्यस्माद् प्रतिप्राप्तम्