कंसः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसः, पुं, (कामयति पित्रादिबन्धुवर्गान् अभिभूय पापात्मकं राज्यविषयादिभोगं यः । कम् + सः । यद्वा कंस्ते शास्ति शत्रून् कंस शासने इत्यस्मात् सः ।) विष्णुद्वेष्ट्रसुरविशेषः । इति हेमचन्द्रः ॥ स तु मथुरादेशराजा । यदुवंशीयोग्रसेनराज- पुत्त्रः । श्रीकृष्णमातुलः । तेन बधः प्राप्तः । (एतद्विवरणं भागवते । १० । ४४ अध्याये विशे- षेण दृष्टव्यम् ॥ कंसनामकारणं हरिवंशे यथा, “कस्य त्वमिति यच्चाहं त्वयोक्तो मत्तकाशिनि । कंसस्तस्माद्रिपुध्वंसी तव पुत्त्रो भविष्यति” ॥ अतएव कंसधातुनिष्पन्नत्वमेव प्रशस्यते ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसः [kaṃsḥ] सम् [sam], सम् 1 A drinking vessel, cup, can, goblet; उदुम्बरे कंसे चमसे वा सर्वौषधं फलानीति संभृत्य Bṛi. Up.6.3.1.

Bell-metal, white copper. किं यत्तद्देवदत्तः कंसपात्र्यां पाणि- नौदनं भुङ्क्ते Mbh. on P.I.3.1.

A particular measure known as आढक, q. v.

सः N. of a king of Mathurā, son of Ugrasena and enemy of Kriṣṇa. [He is identified with the Asura Kālanemi, and acted inimically towards Kṛiṣṇa and became his implacable foe. The circumstance which made him so was the following. While, after the marriage of Devakī with Vasudeva, he was driving the happy pair home, a heavenly voice warned Kaṁsa that the eighth child of Devakī would kill him. Thereupon he threw both of them into prison, loaded them with strong fetters, and kept the strictest watch over them. He took from Devakī every child as soon as it was born and slew it, and in this way he disposed of her first six children. But the 7th and 8th, Balarāma and Kṛiṣṇa, were safely conveyed to Nanda's house in spite of his vigilance, and Kṛiṣṇa grew up to be his slayer according to the prophecy. When Kaṁsa heard this, he was very much enraged and sent several demons to kill Kṛiṣṇa, who killed them all with ease. At last he sent Akrūra to bring the boys to Mathurā. A severe duel was fought between Kaṁsa and Kṛiṣṇa, in which the former was slain by the latter.] cf. कंसं जघान कृष्णः which is an answer to the query कं संज- घान कृष्णः ।

Anything metallic.

Fire. -सा N. of a daughter of Ugrasena and sister of Kaṁsa. -Comp. -अरिः, अरातिः, जित्, कृष्, द्विष्, हन् m. 'slayer of Kaṁsa, i. e Kṛiṣṇa; स्वयं सन्धिकारिणा कंसारिणा दूतेन Ve.1;-अस्थि n. Bell mental. -उद्भवा A fragrant earth.-कारः (-री f.)

a mixed tribe; कंसकारशङ्खकारौ ब्राह्मणात्सं- बभूवतुः Śabdak.

a worker in pewter or whitebrass, a bell-founder, -कृषः Vāsudeva Śrikṛṣṇa; निषेदिवान् कंसकृषः स विष्टरे Śi.1.16. -माक्षिकम् a metallic substance in large grains; a sort of pyrites. -वणिक् m. a brazier or seller of brass vessels. -वधः, -हननम् the slaying of Kaṁsa. कंसवधमाचष्टे कंसं घातयति Mbh. on P.III.1.26. -वधम् N. of a drama by Śeṣakriṣṇa

"https://sa.wiktionary.org/w/index.php?title=कंसः&oldid=255210" इत्यस्माद् प्रतिप्राप्तम्