कंसा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसा, स्त्री, (कंस + टाप् ।) कंसभगिनी । सा उग्र- सेनसुता । वसुदेवानुजपत्नी च । (यथा भागवते । ९ । २४ । २५ । “कंसा कंसवती कङ्का शूरभू राष्ट्रपालिका । उग्रसेनदुहितरो वसुदेवानुजस्त्रियः” ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसा f. N. of a sister of कंसHariv. BhP. VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of Ugrasena; married देवभाग. भा. IX. २४. २५ and ४०; Br. III. ७१. १३४; M. ४४. ७५; Vi. IV. १४. २१.

"https://sa.wiktionary.org/w/index.php?title=कंसा&oldid=427127" इत्यस्माद् प्रतिप्राप्तम्