कंसार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसार¦ न॰ कंसं तदाकारम् ऋच्छति ऋ--अण उप॰ स॰। अस्थ्नि तस्य च कंसवच्छुभ्रत्वात् तथात्वम्
“यत्किञ्चित्[Page1604-b+ 38] कंसार तदस्थि” ऐत॰ ब्रा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसारम् [kaṃsāram], Ved.

A bone.

Rice, the grain of which becomes hard in the middle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसार/ कं-सार mfn. having a hard centre (said of rice) BRD. AitBr. ii , 9 , 2 , (but Aufrecht divides according to Sa1y. , यत्किंचित्कं सारम्.)

"https://sa.wiktionary.org/w/index.php?title=कंसार&oldid=255273" इत्यस्माद् प्रतिप्राप्तम्