कंसारिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसारिः, पुं, (कंसस्य अरिः शत्रुः ।) श्रीकृष्णः । इति शब्दरत्नावली ॥ (यथा राजतरङ्गिणो । १ । ५९ । “साहायकार्थमाहूतो जरासन्धेन बन्धुना । समं रुरोध कंसारेर्मथुरां पृथुभिर्ब्बलैः” ॥)

"https://sa.wiktionary.org/w/index.php?title=कंसारिः&oldid=121780" इत्यस्माद् प्रतिप्राप्तम्