कंसिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसिक¦ त्रि॰ कंसेन चतुःषष्टिपलमानेन क्रातः
“कंसाटिठन्पा॰ टिठन् इकार उच्चारणार्थः।

१ कंसेन क्रीते स्त्रियाटित्त्वात् ङीप्। अध्यर्द्धपूर्वद्विगोस्तु तस्य लुक्। अध्यर्द्धकंससार्द्धकंसेन क्रीते त्रि॰। द्विकंस द्वाभ्यां कंसाभ्यांक्रीते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसिक¦ mfn. (-कः-की-कं) Made of bellmetal, &c. E. कंस, and ठन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसिक [kaṃsika], a. (-की f.) Made of bell-metal &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसिक mf( ई)n. relating to or made of bell-metal Pa1n2. 5-1 , 25.

"https://sa.wiktionary.org/w/index.php?title=कंसिक&oldid=255288" इत्यस्माद् प्रतिप्राप्तम्