ककजाकृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककजाकृत [kakajākṛta], a. Ved. Mutilated; विविद्धा ककजाकृता Av. 11.1.25.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककजाकृत/ ककजा-कृत mf( आ)n. mutilated , torn to pieces([ BRD. ]) AV. xi , 10 , 25.

"https://sa.wiktionary.org/w/index.php?title=ककजाकृत&oldid=255306" इत्यस्माद् प्रतिप्राप्तम्