ककर्द्दु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककर्द्दु¦ पु॰ कस्य कर्द्दनं हिंसनम् कर्द्द--भावे उन्

६ त॰। सुखनाशने।
“ककर्द्दवे वृषभोयुक्त आसीत्” ऋ॰

१० ,

१०

२ ,

६ ककर्द्दवे हिंसनाय” भा॰।

"https://sa.wiktionary.org/w/index.php?title=ककर्द्दु&oldid=255331" इत्यस्माद् प्रतिप्राप्तम्