ककुत्सल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुत्सल¦ न॰ ककुत्स्थलं वेदे पृषो॰। ककुद्रूपे स्थले
“असैवा इह ते मनः ककुत्सलमिव जामयः। अभ्येनं भ्मऊर्णुहि” अथ॰

१९ ,

४ ,

६६ , जामयो नवोढाः ककुत्स्थलंवस्त्रेण यथा ऊर्ण्णुवन्ति तथैव मन आच्छादय इत्यर्थः। लोके तु ककुत्स्थलमित्येव।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुत्सल n. (perhaps) an expression of endearment applied to a child([ BRD. ]) AV. xviii , 4 , 66 , (= ककुत्-स्थल, जामयो नवो-ढाः ककुत्-स्थलम् वस्त्रेण यथो-र्णुवन्ति तथै-व मन आच्छादय, इत्य्-अर्थःT. )

"https://sa.wiktionary.org/w/index.php?title=ककुत्सल&oldid=255354" इत्यस्माद् प्रतिप्राप्तम्