कक्खटः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्खटः, त्रि, (कक्खति हसति यः ॥ प्रफुल्लमुखो जनः । इति व्युत्पत्त्यर्थः । अन्यस्तु रूढ्यर्थः । कक्ख अटन् । अथवा कक्खं प्रसन्नभावं अटति अद्दयति कर्कशान्तर्वृत्तित्वात् कक्ख + अट् + अच् । यदा कठिण्यां वर्त्तते तदा कक्खति कृष्ट्या प्रकाशयति वर्णान् । अन्तर्णिजर्थः ।) कठिनः । इत्यमरः ॥

"https://sa.wiktionary.org/w/index.php?title=कक्खटः&oldid=121844" इत्यस्माद् प्रतिप्राप्तम्