कक्षप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षप¦ पुं स्त्री कक्षे जलप्राये पिबति पा--क॰

७ त॰। कूर्म्मे स्त्रियां ङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षप/ कक्ष--प m. one of the nine treasures of कुवेर(See. कच्छप.)

"https://sa.wiktionary.org/w/index.php?title=कक्षप&oldid=255590" इत्यस्माद् प्रतिप्राप्तम्