कक्षरुहा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षरुहा, स्त्री, (कक्षे कच्छे जलप्राये रोहति इति । कक्ष + रुह + क । अस्या अनूपजातत्वात् तथा- त्वम् ।) नागरमुस्ता । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षरुहा¦ स्त्री कक्षे जलप्राये रोहति रुह--क। (नागरमुथा)[Page1607-b+ 38] नागरमुस्तायाम् राजनि॰ तस्याजलप्रायभवत्वात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षरुहा¦ f. (-हा) A fragrant grass, (Cyperus.) E. कक्ष an enclosure, and रुह what grows.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षरुहा/ कक्ष--रुहा f. a fragrant grass , Cyperus L.

"https://sa.wiktionary.org/w/index.php?title=कक्षरुहा&oldid=255596" इत्यस्माद् प्रतिप्राप्तम्