कक्षशाय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षशाय¦ पुं स्त्री कक्षे शुष्क्तृणे शेते शी--ण। कुक्कुरे शब्द-माला। स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षशाय¦ m. (-यः) A dog. E. कक्ष an inner room, शाय who sleeps.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षशाय/ कक्ष--शाय m. " sleeping upon dry grass "([ T. ]),a dog L. (See. कङ्क-शाय.)

"https://sa.wiktionary.org/w/index.php?title=कक्षशाय&oldid=255601" इत्यस्माद् प्रतिप्राप्तम्