कक्षसेन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षसेन¦ पु॰
“परीक्षितोऽभवन् पुत्राः सर्व्वे धर्म्मार्थकोविदा। कक्षसेनोग्रसेनौ तु चित्रसेनश्च वीर्य्यवान्” भा॰ आ॰

९४ अ॰ उक्ते परिक्षिन्नृपपुत्रभेदे। अयञ्च परिक्षित्आविक्षतःपुत्रः
“आविक्षतः परिक्षित्तू” इत्युपक्रमात्।
“अलर्कः कक्षसेनश्च गयो गौराश्व एव चेति” यमसभास-द्वर्ण्णने उक्तम्। तस्याश्रमश्च अवन्तिदेशस्थासितगिरिस्थः।
“अवन्तिषु प्रतीच्यां वै” इत्युपक्रम्य
“बहुमूलफलोपेतोह्यसितोनाम पर्व्वतः। आश्रमं कक्षसेनस्य पण्यस्तत्रयुधिष्ठिर!” भा॰ व॰

८९ अ॰। तस्य च संन्यास-कथा।
“कक्षसेनस्तु राजर्षिर्वसिष्ठाय महात्मने। न्यासं यथावत् संन्यस्य जगामाशु महायशाः” भा॰अनु॰

१०

७ अ॰। तस्य प्रातःस्मर्य्यतामाह भा॰ अन॰

१६

७ अ॰।
“कक्षसेनश्च राजर्षिर्येचान्ये नानुकी-र्त्तिताः। कल्यमुत्थाय योनित्यं सन्ध्येऽह्यस्तमयोदये। पठेच्छुचिरनावृत्तः सधर्म्मफलभाग्भवेत्”।
“कक्षसेनार्ष्णि-सेनौ च सिन्धुद्वीपश्च पार्थिवः। एते चान्ये च बहवःसिद्धिं परमिकां गताः” भा॰ अश्व॰

९१ अ॰।

२ ऋषि-भेदे च। यस्यापत्यमभिप्रतारी।
“अथ शौनकञ्च कापेय-मभिप्रतारिणं काक्षसेनिं परिबेष्यमाणौ ब्रह्मचारी वि-भिक्षे” छा॰ उ॰ कक्षसेनस्यापत्यम् इञ्” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षसेन/ कक्ष--सेन m. N. of a राजर्षिMBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KAKṢASENA I :

1) General information. (i) A King who was the grandson of Avīkṣit and son of Parīkṣit. For genealogy see ‘Parīkṣit’.

(ii) Ugrasena, Citrasena, Indrasena, Suṣeṇa and Bhīmasena were his brothers. (Chapter 94, Ādi Parva).

2) Other details.

(i) Kakṣasena was a member of the court of Yama. (Chapter 8, Sabhā Parva).

(ii) Kakṣasena was considered to be one among the pious souls, like Śibi, Pratardana, Rantideva, Amba- rīṣa, Janamejaya, Vṛṣādarbhi, Paraśurāma, Śrī Rāma, Karandhama and Mitrasaha who had attained salva- tion by their charity and righteousness. Mahābhārata states that Kakṣasena the saintly king attained salvation by presenting gifts to the great Vasiṣṭha. (Śloka 14, Chapter 137, Anuśāsana Parva).


_______________________________
*10th word in left half of page 366 (+offset) in original book.

KAKṢASENA II : There was another King called Kakṣa- sena in the court of Dharmaputra. (Śloka 22, Chapter 4, Sabhā Parva).


_______________________________
*1st word in right half of page 366 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कक्षसेन&oldid=427143" इत्यस्माद् प्रतिप्राप्तम्