कक्षावत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षावान्, [त्] पुं, (कक्षा सर्व्ववस्तुनि साम्यं सा विद्यते यस्य । कक्षा + मतुप् मस्य वः ।) मुनि- विशेषः । इति हेमचन्द्रः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षावत्¦ m. (-वान्) The name of a saint. E. कक्षा a reply, and मतुप् aff.

"https://sa.wiktionary.org/w/index.php?title=कक्षावत्&oldid=255644" इत्यस्माद् प्रतिप्राप्तम्