कक्षीकृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षीकृ/ कक्षी-- " to put anything under the arm " , accept , assent to , hold (as an opinion) , admit , recognize(See. अङ्गी-कृ, उररी-कृ, etc. ) Sarvad.

"https://sa.wiktionary.org/w/index.php?title=कक्षीकृ&oldid=255669" इत्यस्माद् प्रतिप्राप्तम्