कक्ष्यावत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्ष्यावत्¦ पुंस्त्री कक्ष्यास्त्यस्य मतुप् मस्य वः। ऋषिसंज्ञा-भावात् न संप्र॰। हस्तिनि हेमच॰ स्त्रियां ङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्ष्यावत्/ कक्ष्या-वत् mfn. furnished with a girth

कक्ष्यावत्/ कक्ष्या-वत् m. ( आन्)= कक्षीवत्Ka1s3. on Pa1n2. 8-2 , 12.

"https://sa.wiktionary.org/w/index.php?title=कक्ष्यावत्&oldid=255695" इत्यस्माद् प्रतिप्राप्तम्