कङ्कचित्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कचित्/ कङ्क--चित् mfn. collected into a heap resembling a heron TS. v S3Br. S3ulbas. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कचित् स्त्री.
(कङ्क इव चीयते) कङ्क नाम पक्षी के अनुहरण पर चित वेदि, का.श्रौ.सू. 16.5.9 (उड्डीयमनानकङ्क- पक्ष्याकारा चितिः कङ्कचित्); बौ.श्रौ.सू. 17.28.8; हि.श्रौ.सू. 12.8.4। कङ्कचिति कङ्कचिति=कङ्कचित्, बौ.श्रौ.सू. 4.86-89

"https://sa.wiktionary.org/w/index.php?title=कङ्कचित्&oldid=477833" इत्यस्माद् प्रतिप्राप्तम्