कङ्कट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कटः, पुं, (कं देहं कटति आवृणोतीति । क + कट + अच् । अथवा-ककि लौल्ये इति कङ्कते क्षणेन नाशतां याति अचिरस्थायित्वात् ककि + अटन् ।) (कवचः । इत्युणादिकोषः ॥ प्रतिसंस्कृतेनामरश्च ॥ (यथा, रघुः । ७ । ५९ । “सर्व्वायुधैः कङ्कटभेदि- भिश्च” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कट¦ पु॰ कं देहं कटति क + कट--मुम् च्, ककि लौल्येअटन् वा।

१ कवचे।
“सर्वायुधैः कङ्गटभेदिभिश्च” रघुःतेन निर्वृत्तादि कुमुदा॰ चतुरर्थ्याम् ठक्। कङ्कटिकतन्निर्वृत्तादौ त्रि॰। चतुरर्थ्यां काशा॰ इल। कङ्कटिलतदर्थे। प्रेक्षा॰ चतुरर्थ्याम् इनि। कङ्कटिन् तदर्थे त्रि॰। अस्त्यर्थे इनि। तद्युक्ते बद्धकवचे त्रि॰। उभयत्र स्त्रियांङीप्। स्वार्थे कन्। कङ्कटकोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कट¦ m. (-टः) Mail, defensive armour. E. ककि to go, Unadi affix अटन्, and with कन् added कङ्कटक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कटः [kaṅkaṭḥ] कङ्कटकः [kaṅkaṭakḥ], कङ्कटकः 1 Mail; defensive armour; military accoutrements; कङ्कटोन्मुक्तदेहैः Ve.2.27,5.1; R.7.59; Śi.18.2; उरच्छदः कङ्कटको जगरः कवचो$स्त्रियाम् Amar. ...व्यूढकङ्कटको युवा Śiva. B.24.33.

An iron hook to goad an elephant (अङ्कुश). -Comp. -शत्रुः N. of a plant (Mar. सालवण).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कट m. ( कङ्क्Un2. iv , 81 ), armour , mail R. Ragh. Ven2is.

कङ्कट m. an iron hook (to goad an elephant) L.

कङ्कट m. boundary , limit

कङ्कट m. pl. N. of a people VarBr2.

"https://sa.wiktionary.org/w/index.php?title=कङ्कट&oldid=494334" इत्यस्माद् प्रतिप्राप्तम्