कङ्कटक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कटकः, पुं, (कङ्कट + स्वार्थे कन् ।) सन्नाहः । इत्यमरः । २ । ८ । ६४ । सा~जोया इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कटक पुं।

सन्नाहः

समानार्थक:तनुत्र,वर्मन्,दंशन,उरःछद,कङ्कटक,जगर,कवच

2।8।64।2।2

शीर्षण्यं च शिरस्त्रेऽथ तनुत्रं वर्म दंशनम्. उरश्छदः कङ्कटको जागरः कवचोऽस्त्रियाम्.।

स्वामी : सैन्याधिपतिः

 : शस्त्राघादरक्षनार्थलोहादिमयावरणम्, चोलकादिसन्नाहः, दार्ढ्यार्थं_कञ्चुकोपरि_बद्धः, शिरस्त्राणः, चतुरङ्गसैन्यसन्नाहः

पदार्थ-विभागः : वस्त्रम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कटक m. armour , mail L.

"https://sa.wiktionary.org/w/index.php?title=कङ्कटक&oldid=494335" इत्यस्माद् प्रतिप्राप्तम्