कङ्कण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कणम् क्ली, (कं शुभं कणतीति । क + कण शब्दे + कर्त्तरि अच्-पृषोदरादित्वात् णत्वम् ।) स्वन्यम- ख्यातहस्ताभरणम् । तत्पर्य्यायः । करभूषणम् २ ॥ इत्यमरः २ । ६ । १०८ ॥ कौशुकम् ३ । इति शब्दरत्नावली ॥ (यथा, भागवते ६ । १६ । ३० । “मृणालगौरं सितिवाससं स्फुरत् किरीटकेयूरकटित्रकङ्कणम्” ॥) हस्तसूत्रम् । मण्डनम् । शेखरम् । इति विश्वः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कण नपुं।

मणिबन्धभूषणम्

समानार्थक:कङ्कण,करभूषण

2।6।108।1।2

साक्षराङ्गुलिमुद्रा स्यात्कङ्कणं करभूषणम्. स्त्रीकट्यां मेखला काञ्ची सप्तमी रशना तथा॥

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कण¦ न॰ कं शुभं कणति कम्--कण--अच्।

१ करभूषण,

२ भू-षणमात्रे च

३ शेखरे

४ हस्तसूत्रे च विश्वः
“सिन्दूरि-तानेकपकङ्कणङ्किताः” माघः
“उत्क्षिप्तं करकङ्कणद्वयमिदम्बद्धा दृढं मेखला” सा॰ द॰। कङ्कणशब्दस्य करभूषणार्थत्वे-ऽपि तत्काले करबृत्तित्वसूचनाय कर्ण्णावतंसे कर्णशब्दवत्करशब्दप्रयोगः। भूषणमात्रे
“के द्रुमास्ते क्व वा ग्रामे स-न्ति केन प्ररोपिताः। नाथ! मत्कङ्कणन्यस्तं येषां मुक्ताफलं फलम्” सा॰ द॰। कमित्यव्ययम् जलार्थकं तस्यकणः।

५ जलकणे पु॰।
“नितम्बे पत्राली नयनयुगलंकङ्कणभरम् मुखे हारावाप्तिः सतिलकमभूत् पाणिकमलम्। अरण्ये कर्ण्णाट! त्वदरिवनितानां विधिवशादपूर्ब्बाऽयंभूषविधिरजनि” उद्भटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कण¦ mn. (-णः-णं)
1. A bracelet or ornament of the wrist.
2. A string or ribband tied round the wrist.
3. An ornament or trinket.
4. A crest. f. (-णी) A small bell or tinkling ornament; also किङ्किणी and कङ्कणीका। E. कं happily, agreeably, कण् to sound, or the reiterative form of कण and अच् affix, fem. affix ङीष्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कणः [kaṅkaṇḥ] णम् [ṇam], णम् 1 A bracelet; दानेन पाणिर्न तु कङ्कणेन विभाति Bh.2.71; इदं सुवर्णकङ्कणं गृह्यताम् H.1.

The marriage-string (fastened round the wrist); अयमागृहीत- कमनीयकङ्कणः. (-करः) U.1.18; Māl.9.9; देव्यः कङ्कण- मोक्षणाय मिलिता राजन् वरः प्रेष्यताम् Mv.2.5.

An ornament in general.

A crest. -णः Water-spray; नितम्बे हाराली नयनयुगले कङ्कणभरम् Udb.

णी, कङ्कणीका A small bell or tinkling ornament.

An ornament furnished with bells. -Comp. -धरः, -रा A bridegroom; bride. -भूषण a. adorned with tinkling ornaments.-मणी f. the jewel in a bracelet.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कण n. ( अस्m. L. ) , ( कैComm. on Un2. iv , 24 ), a bracelet , ornament for the wrist , ring MBh. Bhartr2. Hit. etc.

कङ्कण n. a band or ribbon (tied round the wrist of a bride or bridegroom before marriage) Mcar.

कङ्कण n. an annual weapon MBh.

कङ्कण n. an ornament round the feet of an elephant MBh. iii , 15757

कङ्कण n. any ornament or trinket

कङ्कण n. a crest

कङ्कण m. N. of a teacher

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KAṄKAṆA : A follower of Skandadeva. (Śloka 16, Chapter 46, Śalya Parva).


_______________________________
*9th word in left half of page 385 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कङ्कण&oldid=494336" इत्यस्माद् प्रतिप्राप्तम्