कङ्कणः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कणः [kaṅkaṇḥ] णम् [ṇam], णम् 1 A bracelet; दानेन पाणिर्न तु कङ्कणेन विभाति Bh.2.71; इदं सुवर्णकङ्कणं गृह्यताम् H.1.

The marriage-string (fastened round the wrist); अयमागृहीत- कमनीयकङ्कणः. (-करः) U.1.18; Māl.9.9; देव्यः कङ्कण- मोक्षणाय मिलिता राजन् वरः प्रेष्यताम् Mv.2.5.

An ornament in general.

A crest. -णः Water-spray; नितम्बे हाराली नयनयुगले कङ्कणभरम् Udb.

णी, कङ्कणीका A small bell or tinkling ornament.

An ornament furnished with bells. -Comp. -धरः, -रा A bridegroom; bride. -भूषण a. adorned with tinkling ornaments.-मणी f. the jewel in a bracelet.

"https://sa.wiktionary.org/w/index.php?title=कङ्कणः&oldid=255756" इत्यस्माद् प्रतिप्राप्तम्