कङ्कणम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कणम् क्ली, (कं शुभं कणतीति । क + कण शब्दे + कर्त्तरि अच्-पृषोदरादित्वात् णत्वम् ।) स्वन्यम- ख्यातहस्ताभरणम् । तत्पर्य्यायः । करभूषणम् २ ॥ इत्यमरः २ । ६ । १०८ ॥ कौशुकम् ३ । इति शब्दरत्नावली ॥ (यथा, भागवते ६ । १६ । ३० । “मृणालगौरं सितिवाससं स्फुरत् किरीटकेयूरकटित्रकङ्कणम्” ॥) हस्तसूत्रम् । मण्डनम् । शेखरम् । इति विश्वः ॥

"https://sa.wiktionary.org/w/index.php?title=कङ्कणम्&oldid=121900" इत्यस्माद् प्रतिप्राप्तम्