कङ्कणीका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कणीका, स्त्री, (चङ्कण्यते पुनः पुनः कणति । कण- शब्दे अस्माद् यङ्लुगन्तात् “चङ्किणः कङ्कण च” ॥ ४ । १८ । उणां इति ईकन् धातोः कङ्कणा- देशश्च ।) क्षुद्रघण्टिका । इति सिद्धान्तकौमुद्या- मुणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कणीका¦ स्त्री पुनः पुनः कणति कण--यङ्--लुक्--इकन्
“चङ्कणः कङ्कण च” उणा॰ कङ्कणादेशश्च। क्षुद्रघण्टिका-याम्” उज्ज्वल॰ वा॰ चङ्कणः--अच् कङ्कणादेशश्च गौरा॰ङीष्। कङ्कणीत्यपि तत्रैव भरतः। अत्र मूलं मृग्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कणीका¦ f. (-का) See कङ्कणी। E. कण् to sound in the reiterative form, and ईकन् Unadi aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कणीका f. an ornament furnished with bells L.

कङ्कणीका f. a string tied round the wrist L.

"https://sa.wiktionary.org/w/index.php?title=कङ्कणीका&oldid=494338" इत्यस्माद् प्रतिप्राप्तम्