कङ्कत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कतम्, क्ली, (कङ्कते शिरोमलं प्राप्नोतीति । ककि गतौ + अतच् ।) कङ्कतिका । इत्यमरटीकायां भरतः ॥ चिरुणी इति ख्यातम् ॥

कङ्कतः, पुं, (कङ्कते भूमिं भित्त्वा उद्गच्छति झटिति नाशं गच्छति वा । ककि गतौ इति धातोः अतच् ।) वृक्षः । इत्युणादिकोषः ॥ (केशप्रसाघनी कङ्कती । चिरुणीइति भाषा । यथा, अथर्व्ववेदे १४ । २ । ६८ । “कृत्रिमः कङ्कतः शतदन्य एषः । अपास्याः केश्यं मलमपशीर्षण्यम् लिखात्” ॥ अल्पविष- प्राणिविशेषः । यथा, ऋग्वेदे । १ । १९१ । १ । “कङ्कतो नकङ्कतोऽथो सतीनकङ्कतः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कत¦ पु॰ ककि--अतच्।

१ नागवलावृक्षे। तक + गतौ अतच्पृषो॰।

२ अल्पविषे डुण्डभे सर्पे पुंस्त्री जातित्वात्स्त्रियां ङीष्।
“कङ्कतो ग कङ्कतोऽथ सतीनकङ्कतः” ऋ॰

१ ,

१९

१ ,

१ ।
“कङ्कतोऽल्पविषः सतीनं जलम् तत्र कङ्कतःजलडुण्डुभः” भा॰।

३ केशप्रसाधन्याम् न॰ (कां कुइ)।
“शिरसीव कङ्कतमपेतमूर्द्धजे” माघः पुंस्त्वमपि
“कृत्रिमःकङ्कतः शतदन्य एषः। अपास्याः केश्यंमलमप शीर्षण्यंलिखात्” अथ॰

१४ ,

२ ,

६८ प्रसाधनीगुणाश्च सुश्रुते उक्ताः
“केशप्रसाधनी केश्या रजोजन्तुमलापहा” अस्य स्त्रीत्व-मपि तत्र गौ॰ ङीष्। कङ्कती तत्रार्थे विश्वामरौ। स्वार्थेकन्। कङ्कतिका तत्र कङ्कतं तद्संस्कारः प्रयोजनमस्यछ। कङ्कतीय केशप्रसाधनपरे ऋषिभेदे
“तद्धैतच्छाण्डिल्यःकद्धतीयेभ्योऽहरहः कर्म्म प्रदिश्य प्रवव्राज” शत॰ ब्रा॰

८ ,[Page1609-b+ 38]

४ ,

४ ,

१३ । गृहस्थे च तस्यैव केशसंस्कारप्रयोजनत्वात्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कत¦ mfn. (-तः-तिका or -ती-तं) A comb, an instrument for cleaning the hair. m. (-तः) A tree. E. ककि to go, अतच् affix, fem. ङीष् or कन् added in the fem. form.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कतः [kaṅkatḥ] तम् [tam] कङ्कती [kaṅkatī] तिका [tikā], तम् कङ्कती तिका A comb, haircomb; Rām.2.91.77; शिरसीव कङ्कतमपेतमूर्धजे Śi.15.33.

तः A kind of tree (अतिबला).

A poisonous animal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कत mfn. a comb , hair-comb AV. xiv , 2 , 68 ( v.l. कण्टक) TBr. Pa1rGr2. etc.

कङ्कत mfn. a slightly venomous animal([ Sa1y. ]) RV. i , 191 , 1

कङ्कत mfn. N. of a teacher

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaṅkata is the name of an animal mentioned once in the Rigveda.[१] According to Sāyaṇa it is a destructive beast; perhaps, as Grassmann renders it, a ‘scorpion.’

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कत पु.
बाल झाड़ने की कंघी, बौ.श्रौ.सू. 18.19.6 (द्वादशाह व्रत)।

  1. i. 191, 1. Cf. Zimmer, Altindisches Leben, 98.
"https://sa.wiktionary.org/w/index.php?title=कङ्कत&oldid=494339" इत्यस्माद् प्रतिप्राप्तम्