कङ्कतः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कतः, पुं, (कङ्कते भूमिं भित्त्वा उद्गच्छति झटिति नाशं गच्छति वा । ककि गतौ इति धातोः अतच् ।) वृक्षः । इत्युणादिकोषः ॥ (केशप्रसाघनी कङ्कती । चिरुणीइति भाषा । यथा, अथर्व्ववेदे १४ । २ । ६८ । “कृत्रिमः कङ्कतः शतदन्य एषः । अपास्याः केश्यं मलमपशीर्षण्यम् लिखात्” ॥ अल्पविष- प्राणिविशेषः । यथा, ऋग्वेदे । १ । १९१ । १ । “कङ्कतो नकङ्कतोऽथो सतीनकङ्कतः” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कतः [kaṅkatḥ] तम् [tam] कङ्कती [kaṅkatī] तिका [tikā], तम् कङ्कती तिका A comb, haircomb; Rām.2.91.77; शिरसीव कङ्कतमपेतमूर्धजे Śi.15.33.

तः A kind of tree (अतिबला).

A poisonous animal.

"https://sa.wiktionary.org/w/index.php?title=कङ्कतः&oldid=255802" इत्यस्माद् प्रतिप्राप्तम्