कङ्कतीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कतीय m. pl. N. of a family.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaṅkatīya is the name of a family said in the Śatapatha Brāhmaṇa[१] to have learned from Śāṇḍilya the piling up of the sacrificial firse (agni-cayana.) In the Āpastamba Śrauta Sūtra[२] a Kaṅkati Brāhmaṇa, no doubt the textbook of the school, is referred to. It may have been identical with the Chāgaleya Brāhmaṇa, cited in the Baudhāyana Śrauta Sūtra.[३]

  1. ix. 4, 4, 17.
  2. xiv. 20, 4.
  3. xxv. 5. Cf. Caland, Über das vituclle Sūtra des Baudhāyana, 40.
"https://sa.wiktionary.org/w/index.php?title=कङ्कतीय&oldid=473074" इत्यस्माद् प्रतिप्राप्तम्