कङ्करोल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्करोलः, पुं, (कङ्क इव लोलः लस्य रः ।) निको- चकष्टक्षः । इति शब्दचन्द्रिका ॥ का~करोल इति ख्याता लता च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्करोल¦ पु॰ कङ्क इव लोलः लस्य रः। अङ्कोठवृक्षे (आं को-[Page1610-a+ 38] ड) वङ्गभाषा (टेरा) हिन्दिभाषा।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्करोल¦ m. (-लः) A small tree, (Alangium hexapetalum:) see निकोचक; the word in the dialects Kankarol is applied to a species of gourd, (Momordica mixta.)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्करोलः [kaṅkarōlḥ], The plant Alangium Hexapetalum (निकोचक; Mar. पिस्ता).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्करोल/ कङ्क--रोल m. Alangium Hexapetalum L.

"https://sa.wiktionary.org/w/index.php?title=कङ्करोल&oldid=494345" इत्यस्माद् प्रतिप्राप्तम्