कङ्कलोड्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कलोड्यम्, क्ली, (कङ्क इव लोड्यते आलोड्यते । इति कङ्क + लोड् + ण्यत् ।) अङ्कलोड्यम् । चटिञ्चिता चिञ्चोडमूल इति च भाषा । अस्य गुणाः । गुरु- त्वम् । अजीर्णकारित्वम् । शीतलत्वञ्च । इति कश्चिद्राजवल्लभः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कलोड्यम् [kaṅkalōḍyam], A kind of drug.

"https://sa.wiktionary.org/w/index.php?title=कङ्कलोड्यम्&oldid=255861" इत्यस्माद् प्रतिप्राप्तम्