कङ्कशत्रु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कशत्रुः, पुं, (कङ्कस्य शत्रुः । पृश्निपर्ण्यास्तु कङ्क- नाशकत्वमाहुः अत अस्य तथात्वम् ।) पृश्नि- पर्णी । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कशत्रु¦ पु॰

६ त॰। पृश्निपर्ण्ण्याम् शब्दच॰। तस्याः कङ्कनाशकत्वात्तथात्वम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कशत्रु¦ m. (-त्रुः) A plant, (Hedysarnm gangeticum:) see शालपर्णी। E. कङ्क a heron, and शत्रु an enemy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कशत्रु/ कङ्क--शत्रु m. Desmodium Gangeticum L.

"https://sa.wiktionary.org/w/index.php?title=कङ्कशत्रु&oldid=255870" इत्यस्माद् प्रतिप्राप्तम्