कङ्कशत्रुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कशत्रुः, पुं, (कङ्कस्य शत्रुः । पृश्निपर्ण्यास्तु कङ्क- नाशकत्वमाहुः अत अस्य तथात्वम् ।) पृश्नि- पर्णी । इति शब्दचन्द्रिका ॥

"https://sa.wiktionary.org/w/index.php?title=कङ्कशत्रुः&oldid=121950" इत्यस्माद् प्रतिप्राप्तम्