कङ्का

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्का, स्त्री, (कङ्कते चापल्यं गच्छति या पित्रा- द्यादरवशात् । ककि + अच् ।) उग्रसेनराजकन्या । सा तु वसुदेवानुजपत्नी । (यथा, श्रीमागवते । ९ । २४ । २५ । “कंसा कंसवती कङ्का शूरभू राष्ट्रपालिका । उग्रसेनदुहितरो वसुदेवानुजस्त्रियः” ॥) गोशीर्षचन्दनम् । तद्यथा । “गोशीर्षं चन्दनं कृष्णताम्रमुत्पलगन्धिकम् । कङ्का” इत्यादि शब्दमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्का¦ स्त्री ककि--अच्

१ गोशीर्षचन्दने शब्दमाला

२ उग्र-सेनदुहितृभेदे च कंसशब्दे उदा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्का¦ f. (-ङ्का) Scent of the lotus.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्का f. a kind of sandal L.

कङ्का f. the scent of the lotus L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of Ugrasena; wife of आनक and mother of Satyajit and Purujit. भा. IX. २४. २५ and ४१; M. ४४. ७६.

"https://sa.wiktionary.org/w/index.php?title=कङ्का&oldid=494346" इत्यस्माद् प्रतिप्राप्तम्