कङ्कु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कुः, पुं, (कङ्कते औद्धत्यं लौल्यं वा प्राप्नोतीति । ककि गतौ + उन् ।) उग्रसेनपुत्त्रः । स तु कंसा- सुरभ्राता । (यथा, श्रीभागवते ९ । २४ । २४ ॥ (“कंसः सुनामा न्यग्रोधः कङ्कः कङ्कुः सुहूस्तथा” ॥) क्वचित् शङ्कुरितिपाठः ।) कङ्गुतृणम् । इति द्वि- रूपकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कु¦ पु॰ ककि--उन्। (काङ्नी) तृणधान्यभेदे द्विरूपकोषः। उग्रसेनस्य पुत्रभेदे कंसभ्रातरि।
“कंसः सुनामा न्यग्रोधःकङ्कुःशङ्कुः सुहुस्तथा। राष्ट्रपालश्च सृष्टिश्च तुष्टिमानुग्र-सेनजाः” भाग॰

९ ,

२४ ,

१४ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कु¦ m. (-ङ्कुः)
1. The brother of KANSA.
2. A sort of panic. E. ककि to go, उ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कु [kaṅku] गु [gu] ष्ठः [ṣṭhḥ] ष्ठम् [ṣṭham], (गु) ष्ठः ष्ठम् A kind of medicinal earth (described as of two colours, one of a silvery and one of a gold colour, or one of a light and one of a dark yellow).

कङ्कुः [kaṅkuḥ], (also कङ्गु) A kind of corn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कु m. a kind of Panic seed(= कङ्गु) VarBr2S.

कङ्कु m. N. of a son of उग्र-सेन(erroneous for कङ्क).

"https://sa.wiktionary.org/w/index.php?title=कङ्कु&oldid=494351" इत्यस्माद् प्रतिप्राप्तम्