कङ्कुष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कुष्ट¦ n. (-ष्टं) A medicinal earth, described as of two colours, one of a silvery and one of a gold colour, or one of a light and one of a dark yellow.

"https://sa.wiktionary.org/w/index.php?title=कङ्कुष्ट&oldid=255924" इत्यस्माद् प्रतिप्राप्तम्