कङ्कूष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कूष¦ पु॰ ककि--ऊषन्। आभ्यन्तरदेहे।
“कर्ण्णाभ्यां ते कङ्कू-षेभ्यः कर्ण्णशूलं विशल्यम्। सर्वं शीर्षण्यं ते रोगं बहि-र्मन्त्रयामहे” अथ॰

९ ,

८ ,

२ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कूषः [kaṅkūṣḥ], The inner body (आभ्यन्तरदेह).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कूष m. pl. a particular part of the head , ([ NBD. ]) AV. ix , 8 , 2 (= आभ्यन्तरदेहT. )

"https://sa.wiktionary.org/w/index.php?title=कङ्कूष&oldid=494353" इत्यस्माद् प्रतिप्राप्तम्