कङ्केरुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्केरुः, पुं, (कङ्कते भक्षणाय लौल्यं गच्छति । ककि + एरुः ।) काकविशेषः । तत्पर्य्यायः । द्वारबलि- भुक् २ । इति त्रिकाण्डशेषः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्केरुः [kaṅkēruḥ], A kind of crow.

"https://sa.wiktionary.org/w/index.php?title=कङ्केरुः&oldid=255939" इत्यस्माद् प्रतिप्राप्तम्