कङ्केलिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्केलिः, पुं, (कं सुखं तस्मै केलिः यत्र ।) अशोक- वृक्षः । इति राजनिर्घण्टः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्केलिः [kaṅkēliḥ], (वृक्षविशेषः) Kālidāsa mentions the tree only once in his literature and says that it flowers only in Śarad (cf. Ṛs.3.18.).

"https://sa.wiktionary.org/w/index.php?title=कङ्केलिः&oldid=255945" इत्यस्माद् प्रतिप्राप्तम्