कङ्केल्लिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्केल्लिः, पुं, (कङ्क + बाहुलकात् एलिः पृषोदरादि- त्वात् लश्च ।) अशोकवृक्षः । इति त्रिकाण्डशेषः ॥

"https://sa.wiktionary.org/w/index.php?title=कङ्केल्लिः&oldid=121988" इत्यस्माद् प्रतिप्राप्तम्