कट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कट गत्यां । इति कविकल्पद्रुमः ॥ (भ्वां--परं--सकं-- सेट् ।) कटति । इति दुर्गादासः ॥

कट इ गत्यां । इति कविकल्पद्रुमः ॥ (भ्वां--परं--सकं-- सेट्--इदित् । इ-कण्ट्यते । इति दुर्गादासः ॥

कट ई गत्यां । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं- सेट् । कटति अकटीत् अकाटीत् चकाट । ई कट्टः इति दुर्गादासः ॥

कट ए वृतौ । वृषि । वृतिरावरणम् । वृट् वर्षणम् । (भ्वां-परं-सकं-अकं च सेट् ।) कटति । एदित् अकटीत् चकाट ।) ए अकटीत् पटो गात्रम् । कटति मेघः । इति दुर्गादासः ॥

कटः, पुं, (कटति मदवारि वर्षति यः । कट वर्षणे-कर्त्तर्य्यच् ।) हस्तिगण्डस्थलम् । “कण्डूय- मानेन कटं कदाचित् वन्यद्विपेनोन्मथिता त्वगस्य” । इति रघुः” । २ । ३७ ।) कटिदेशः तत्पार्श्वश्च । किलिञ्जकः । इत्यमरः ॥ मा~दुर्दर्मा इत्यादि भाषा । काशादिरचितरज्जुः येन कुसूलं वेष्ट्यते । कुसूलञ्च मरायि इति टीकान्तरम् ॥ तृणरचितटाटी इतिख्यात इत्यन्ये । इति तट्टी- कायां भरतः ॥ (यथा भागवते । १ । ३ । १८ । “चतुर्द्दशं नारसिंहं बिभ्रद्दैत्येन्द्रमूर्ज्जितम् । ददार करजैर्वक्षस्येरकां कटकृद्यथा” ॥) अतिशयः । शरः । समयः । इति मेदिनी ॥ तृणम् । इति धरणी ॥ (यथा मनु २ । २०४ । “गोऽश्वोष्ट्रयानप्रासादस्रस्तरेषु कटेषु च । आसीत गुरुणा सार्द्धं शिलाफलकनौषु च” ॥ “कटेषु तृणादिनिर्म्मितेषु” इति कुल्लूकभट्टः ॥) शवः । शवरथः । ओषधी । श्मशानम् । इति हेम- चन्द्रः ॥ तक्षितकाष्ठम् । तक्ता इति भाषा । इति शब्दरत्नावली ॥ (यथा, -- रामायणे । २ । ५६ । २१ । “तां निष्ठितां बद्धकटां दृष्ट्वा रामः सुदर्शनाम् । सुश्रूषमाणमेकाग्रमिदं वचनमब्रवीत्” ॥ “बद्धकटां बद्धकवाटाम्” इति तट्टीका ॥ स्वनाम- प्रसिद्धराक्षसः । यथा, -- रामायणे । ५ । १२ । १३ । “शुकनासस्य वक्रस्य कटस्य विकटस्य च । रक्षसो लोमहर्षस्य दंष्ट्रालह्रस्वकर्णयोः” ॥)

कटः, त्रि, (कटयति प्रकाशयति क्रियामितिशेषः । कट्- + णिच् + अच् ।) क्रियाकारः । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कट पुं।

कटीफलकः

समानार्थक:कट,श्रोणिफलक

2।6।74।1।1

कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती। पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः॥

पदार्थ-विभागः : अवयवः

कट पुं।

गजगण्डः

समानार्थक:गण्ड,कट,करट

2।8।37।1।2

गण्डः कटो मदो दानं वमथुः करशीकरः। कुम्भौ तु पिण्डौ शिरसस्तयोर्मध्ये विदुः पुमान्.।

पदार्थ-विभागः : अवयवः

कट पुं।

वंशादिविकारः

समानार्थक:कट,किलिञ्जक

2।9।26।2।5

प्रस्फोटनं शूर्पमस्त्री चालनी तितउः पुमान्. स्यूतप्रसेवौ कण्डोलपिटौ कटकिलिञ्जकौ॥

 : वंशादिनिर्मितभाण्डः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कट¦ गतौ भ्वादि॰ पर॰ सक॰ मेट्। कटति अकटीत् अकाटीत् चकाट। प्रनिकटति न णत्वम्।

कट¦ गतौ भ्वादि॰ इदित् पर॰ सक॰ सेट्। कण्टति अक-ण्टीत्। चकण्ट कण्टकः। प्रनिकण्टति न णत्वम्।

कट¦ गतौ भ्वादि॰ पर॰ सक॰ सेट्। कटति अकटीत् अका-[Page1618-b+ 38] टीत् चकाट ईदित् तेन नेट् कट्टः। प्रनिकटति न णत्वम्।

कट¦ वृतौ वर्षणे च भ्वादि॰ पर॰ सक॰ सेट्। कटति एदित्अकटीत् चकाट। कटः कटुः प्र + प्रकाशे अक॰ प्रकटिवप्रकटः। णिच्--प्र + प्रकाशने सक॰। घटादि॰ पकटयतिप्रकटितः प्रकटयन्। युच् प्रकटना। नामधातुरित्यन्ये

कट¦ पु॰ कट--कर्म्मणि ध कर्त्तरि अच् वा।

१ हस्तिगण्डेमदवर्षणात् तथात्वम्
“यद्दन्तिनः कटकटाहतदंमिमङ्क्षो” माघः
“कण्डूयमानेन कटं कदाचित् व-न्यद्विपेनोन्मथिता त्वगस्य”
“कटप्रभेदेन करीव पार्थिवः”

२ गण्डमात्रे स्वेदवर्षणात् तथात्वम्
“तुल्यगन्धिषु मत्ते-भकटेषु फलरेणवः” रघुः। नलाख्ये

३ तृणभेदे अमरः। येन(मादुर दडमा) प्रभृतिद्रव्यं विरच्यते तस्य च गृहादेरा-वरणसाधनत्वेन कटत्वम्

४ तन्निर्मिते आसनभेदे च अमर
“गोऽश्वोयानप्रसादस्रस्तरेषु कटेषु” मनुः।
“वषासुक्लिन्नकटवत्तिष्ठन्नेवावसीदति” भा॰ स॰

१९ घ

३ अ॰।
“ददारकरजैरूरामेरकां कटकृद्यथा” भा॰

१ ,

३१

८ ,

३ ।

५ कुभूले(मराइ) भरतः तस्य तृणादिरज्जुभिरावृतत्वात्तथात्वम्

६ आवरणकारके त्रि॰ उरस्कटः।

७ अतिशथे उत्कटे।

८ शरे

९ समये आचारे मेदि॰।

१० उशीरादितृणमात्रेधर॰ कटाग्निः

११ शवे प्रेते कटपूतनः

१२ शवरथे (शव-हरणार्थरथे)

१३ ओषधिभेदे

१४ श्मशाने हेमच॰। कटप्रूः

१५ तष्टकाष्ठे (तक्ता) शब्दरत्ना॰।

१६ क्रियाकारकसात्रेत्रि॰ हेमच॰।

१७ द्यूतक्रीडासाधनद्रव्यभेदे च।
“त्रेता-हृतसर्वस्वः पावरपतनाच्च शोषितशरीरः। नर्द्दितदर्शि-तमार्गः कटेन विनिपातितो यामि” मृच्छक॰ उत्तकपदस्थेकटशब्दे परे पूर्वपदस्योदात्तता। दाक्षिकटः सि॰ कौ॰

१८ श्रोणौ पुंस्त्री मेदि॰ स्त्रोत्वे गौरा॰ ङीष्। ङी-षन्तः

१९ कटुक्याम् वैद्यकम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कट¦ r. 1st cl. (कटति)
1. To go, to move.
2. To live with difficulty. (इ) कटि (कण्टति) To go. (ए) कटे (कटति)
1. To rain.
2. To encompass, to cover or screen. (ई) कटी (कटति) To go or approach: with प्र pre- fixed, verb 10th cl. (प्रकटयति) To appear, to become apparent or manifest.

कट¦ mfn. (-टः-टी-टं) An agent in any action. mf. (-टः-टी)
1. The hip.
2. The hollow above the hip or the lions, also the hip and lions. m. (-टः)
1. The temples of the elephant.
2. A mat.
3. A twist of straw or grass.
4. A screen of the same.
5. A corpse.
6. A time or sea- son.
7. Much, excessive.
8. Grass.
9. A place where dead bodies are burnt or buried, a place of sepulture.
10. A hearse, a bier, a bed, &c. used for conveying a dead body.
11. An annual plant.
12. A thin piece of wood, a plank. f. (-टी) Long pepper. E. कट् to rain or encompass, अच् affix, fem. ङीष्; also कटि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटः [kaṭḥ], 1 A straw mat; Ms.2.24.

The hip; Mb.13.53.42.

Hip and loins; the hollow above the hips.

The temples of an elephant; कण्डूयमानेन कटं कदाचित् R.2.37,3.37,4.47.

A particular throw of the dice in hazard; नर्दितदर्शितमार्गः कटेन विनिपातितो यामि Mk.2.8.

A kind of grass; दग्धव्यौ वा कटाग्निना Ms.8.377.

Excess (as in उत्कट).

A corpse; कट- धूमस्य सौरभ्यमवघ्राय व्रजौकसः Bhāg.1.6.41.

A hearse, bier.

An arrow.

A custom.

A cemetery, burial ground.

A time or season.

The plant Saccharum Sara (शर).

An annual plant.

Grass (in general).

A thin piece of wood, plank.

See कटाक्ष; घ्नन्तीवैक्षत्कटाक्षेपौः Bhāg.1.32.6.-टी Long pepper. -टम् Dust of flowers. -Comp. -अक्षः a glance, a side-long look, leer; गाढं निखात इव मे हृदये कटाक्षः Māl.1.29; also 25, 28; Me. 37. ˚मुष्ट a. caught by a glance. ˚विशिखः an arrow-like look of love. -अग्निः a fire kept up with dry grass or straw; the straw placed round a criminal to be burnt. दग्धव्यौ वा कटाग्निना Ms.8.377; Y.2.282. -अन्तः the extremity of the temples; आताम्राभा रोषभाजः कटान्तात् Śi.18.42.

उदकम् water for a funeral libation; कृत्वा कटोदकादीनि भ्रातुःपुत्रानसान्त्वयत् Bhāg.7.2.17,

rut, ichor (issuing from an elephant's temples). -कारः a mixed tribe (of low social position); (शूद्रायां वैश्यतश्चौर्यात् कटकार इति स्मृतः Uśanas). -कुटिः m. A straw hut; स्वलंकृताः कटकुटिकम्बलाम्बराद्युपस्करा ययुरधियुज्य सवतः Bhāg. 1.71.16. -कृत् m. A plaiter of straw mats; ददार करजैर्वक्षस्येरकां कटकृद्यथा Bhāg.1.3.18. -कोलः a spittingpot. -खादक a. eating much, voracious.

(कः) a jackal.

a crow.

a glass vessel, a tumbler or bowl. -घोपः a hamlet inhabited by herdsmen. -पूतनः, -ना a kind of departed spirits; अमेध्यकुणपाशी च क्षत्रियः कटपूतनः Ms.12.71; उत्तालाः कटपूतनाप्रभृतयः सांराविणं कुर्वते Māl.5.11. (पूतन v. l.); also 23. -पूर्णः Designation of an elephant in the first stage of must; Mātaṅga. L. -प्रभेदः opening of the temples, appearance of rut; बभूव तेनातितरा सुदुःसहः कटप्रभेदेन करीव पार्थिवः R.3.37.-प्रू a. acting by will.

(प्रूः) Śiva.

an imp or goblin.

one who gambles or plays with dice.

a worm.

a kind of demi-god, (of the class of Vidyādharas). -प्रोथः, -थम् the buttocks.

भङ्गः gleaning corn with the hands.

any royal calamity or misfortune.

To break through a close rank of the army; 'कटभङ्गस्तु सस्यानां हस्तच्छेदे नृपात्यये' इति मेदिनी.-भीः N. of several plants ज्योतिष्मती, अपराजिता &c.-भू f. The cheek of an elephant; कण्डूयतः कटभुवं करिणो मदेन Śi.5.46. -मालिनी wine or any vinous liquor.-व्रणः N. of Bhīmasena.

शर्करा a fragment of a mat broken off or of straw.

N. of a plant, (गाङ्गेष्टी).

स्थलम् the hips and loins.

an elephant's temples. -स्थालम् A corpse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कट m. (perhaps for कर्तfr. 3. कृत्)a twist of straw of grass , straw mat , a screen of straw TS. S3Br. Ka1tyS3r. Mn. etc.

कट m. the hip MBh. (See. कटि)

कट m. the hollow above the hip or the loins , the hip and loins

कट m. the temples of an elephant Ragh.

कट m. a glance or side look BhP. x , 32 , 6 (See. कटा-क्ष)

कट m. a throw of the dice in hazard Mr2icch.

कट m. a corpse L.

कट m. a hearse or any vehicle for conveying a dead body L.

कट m. a burning-ground or place of sepulture L.

कट m. a time or season L.

कट m. excess , superabundance L.

कट m. ( कटifc. is considered as a suffix See. उत्-कट, प्र-कट, etc. )

कट m. an annual plant L.

कट m. grass L.

कट m. Saccharum Sara L.

कट m. a thin piece of wood , a plank L.

कट m. agreement L.

कट m. environs L.

कट m. N. of a रक्षस्R.

कट n. ( ifc. )dust of flowers (considered as a suffix Ka1ty. on Pa1n2. 5-2 , 29 ).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaṭa denotes a ‘mat,’ which was ‘made of reeds’ (vaitasa). The maker of mats from reeds (bidala-kārī) is mentioned in the Vājasaneyi Saṃhitā,[१] and the process of splitting reeds for the purpose is referred to in the Atharvaveda.[२]

^1) Taittirīya Saṃhitā. v. 3, 12, 2. Cf. Śatapatha Brāhmaṇa, xiii. 3, 1, 3.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कट पु.
बेंत की चटाई, बौ.श्रौ.सू. 15.14ः9 (एकं वेतसं कटं कुर्वीताश्वस्य उपस्तरणाय), आप.श्रौ.सू. 2०.21.7; का.श्रौ.सू. 13.3.16 (कट में लगा हुआ चर्म, गवामयन)।

  1. xxx. 8, with Mahīdhara's Commentary. Bidala-kāra is read in the Taittirīya Brāhmaṇa, iii. 4, 5, 1.
  2. vi. 138, 5.

    Cf. Zimmer, Altindisches Leben, 255.
"https://sa.wiktionary.org/w/index.php?title=कट&oldid=494409" इत्यस्माद् प्रतिप्राप्तम्