कटाक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटाक्षः, पुं, (कटावतिशयितौ अक्षिणी यत्र । कट + अक्षिन् + षच् । यद्वा कटं गण्डं अक्षति व्या- प्नोति । अक्षु व्याप्तौ + अच् कर्म्मण्यण् वा ।) अपा- ङ्गदर्शनम् । आड्चके देखन इति भाषा । इत्य- मरः । २ । ६ । ९४ ॥ (यथा, मेघदूते ३७ । “आमो- क्ष्यन्ति त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटाक्ष पुं।

अपाङ्गदर्शनचेष्टा

समानार्थक:कटाक्ष,अपाङ्गदर्शन

2।6।94।1।2

अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने। कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटाक्ष¦ पु॰ कटं गण्डम् अक्षति व्याप्नोति अच्। अपाङ्गदृष्टौ। अमरः
“हरिणाक्षि! कटाक्षेण आत्मानमवलोकय” उद्भ-टः।
“आमोक्ष्यन्ते त्वयि मधुकरश्रेणयस्ते कटाक्षाः” मेघ॰
“तत्रान्तरे जघ्नुरमुं कटाक्षैः” माघः।
“भ्रमयतिमयि भूयस्ते कृपार्द्रः कटाक्षः” शङ्कराचार्य्यः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटाक्ष¦ m. (-क्षः) A leer, a glance or side look. E. कट् to go, and अक्षि the eye.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटाक्ष/ कटा m. a glance or side look , a leer MBh. BhP. Megh. etc.

"https://sa.wiktionary.org/w/index.php?title=कटाक्ष&oldid=494432" इत्यस्माद् प्रतिप्राप्तम्