कटि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटिः, पुं, स्त्री, (कट्यते वस्त्रादिना व्रियतेऽसौ सर्व्व- धातुभ्य इन् इति कट् + इन् ।) शरीरावयव- विशेषः । का~कालि इति भाषा । तत्पर्य्यायः । कटः २ श्रोणिफलकं ३ श्रोणी ४ ककुद्मती ५ । इत्यमरः । २ । ६ । ७४ ॥ श्रोणिफलम् ६ कटी ७ श्रोणिः ८ । इति तट्टीका ॥ कलत्रम् ९ कटीरम् १० काञ्ची- पदम् ११ । इति हेमचन्द्रः । करभः १२ । इति जटाधरः ॥ अत्र पूर्ब्बद्वयं कटिपार्श्वः । इति भरतः ॥ (यथा, भागवते । ३ । १५ । २० । “येषां वृहत् कटितटाः स्मितशोभिमुख्यः” । कृष्णात्मनां न रज आदधुरुत्स्मयाद्यैः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटि स्त्री।

कटिः

समानार्थक:कटि,श्रोणि,ककुद्मती,कलत्र

2।6।74।1।3

कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती। पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः॥

अवयव : कटिस्थमांसपिण्डाः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटि(टी)¦ स्त्री कट-इन्।

१ श्रोणिदेशे(काकांल)। कृदिकारान्तत्वात् वा ङीप्।
“सहासनमभिप्रेप्सुरुत्कृष्टस्पाप्यपकृ-ष्टजः। अट्यां कृताङ्कोनिर्वास्यः” मनुः।
“कटिश्च तस्या-तिकृतप्रमाणा” भा॰ व॰

१०

५४ ।
“सव्येन च कटीदेशेगृह्य वाससि पाण्डवः” भा॰ आ॰

१६


“कटिस्तु हरतेमनः” सा॰ द॰। तत्र तच्छब्दस्य ग्राम्यत्वमुक्तम्। ङीबन्तः

२ पिप्पल्पां स्त्री मेदि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटि¦ mf. (-टिः-टी)
1. The hip.
2. The buttocks.
3. An elephant's cheek. E. कट् to go, कि affix, fem. ङीष्ः see कट and कटिप्रोथ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटिः [kaṭiḥ] टी [ṭī], टी f. [कट्-इन्]

The hip.

The buttocks (considered by rhetoricians as vulgar and colloquial in these senses; the word कटि in कटिस्ते हरते मनः is said to be ग्राम्य.).

An elephant's cheek. -टी Long pepper.-Comp. -कुष्ठम् A kind of leprosy. -कूपः the hollow above the hip, the loins. -तटम् the loins; कटीतटनिवेशितम् Mk.1.27.

त्रम् a cloth girt round the lions.

a zone, girdle; किरीटिकेयूरकटित्रकङ्कणम् Bhāg 6.16.3.

an ornament of small bells worn round the loins.

an armour of the hip or the loins. -देशः the loins. -(टि or टी) प्रोथः the buttocks. -मालिका a woman's zone or girdle. -रोहकः the rider of an elephant (who sits upon the hinder parts of the elephant as distinct from the driver). -शीर्षकः the loins. -शूलः Sciatic pain. -शृङ्खला a girdle furnished with small bells.-सूत्रम् a zone or waistband.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटि f. or ईthe hip , buttocks MBh. Mn. Sus3r. etc.

कटि f. the entrance of a temple VarBr2S.

कटि f. an elephant's cheek L.

कटि f. long pepper L.

"https://sa.wiktionary.org/w/index.php?title=कटि&oldid=494438" इत्यस्माद् प्रतिप्राप्तम्