कण्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्ठः, पुं, (कठि + अच् + इदित्वात् नुम् ।) मदन- वृक्षः । इति मेदिनी ॥ होमकुण्डाद्वहिरङ्गुलि- परिमितस्थानम् । यथा, -- “खाताद्वाह्येऽङ्गुलः कण्ठः सर्व्वकुण्डेष्वयं विधिः” ॥ इति तिथ्यादितत्त्वम् ॥ (कण्शब्द “कणेष्ठः” । इति ठः । उणं १ । १०५ ।) ग्रीवापुरोभागः ॥ तत्पर्य्यायः । गलः २ । इत्यमरः । २ । ६ । ८८ ॥ (यथा, शाकुन्तले । १ म अङ्के । “विकचसरसिजायाः स्तोकनिर्मुक्तकण्ठं निजमिवकमलिन्याः कर्क्कशंवृन्तजालम्” ॥) अत्र विशुद्धनामषोडशदलपद्ममस्ति । यथा, -- “तदूर्द्ध्वन्तु विशुद्धाख्यं दलषोडशपङ्कजम् । स्वरैः षोडशभिर्युक्तं धूमवर्णैर्महाप्रभम् ॥ विशुद्धपद्ममाख्यातमाकाशाख्यं महाद्भुतम्” ॥ इति गौतमतन्त्रम् ॥ निकटः । ध्वनिः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्ठ वि।

ग्रीवाग्रभागः

समानार्थक:कण्ठ,गल

2।6।88।1।1

कण्ठो गलोऽथ ग्रीवायां शिरोधिः कन्धरेत्यपि। कम्बुग्रीवा त्रिरेखा सावटुर्घाटा कृकाटिका॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्ठ¦ पु॰ कण--ठ ठस्य नेत्त्वम् कठि--अच् वा।

१ ग्रीवापुरोभागेगले
“मनोरथः कण्ठपथं कथं सः” नैष॰। नीलकण्ठः शि-तिकण्ठः कालकण्ठः।
“सबाष्पकण्ठस्खलितैः पदैरियम्”।
“असत्यकण्ठार्पितबाहुबन्धना” कुमा॰।
“कण्ठाश्लेषप्र-णयिनि जने किं पुनर्दूरसंस्थे” मेघ॰।
“कण्ठं ते कुण्ठ-यिष्यामि” नैष॰ कण्ठदेशे च सुषुम्णानाडीमध्यस्थषट्चक्रान्तर्गतं विशुद्धाख्यं चक्रमस्ति।
“तदूर्द्धन्तु विशुद्धा-ख्यं दलषोडशपद्मकम्। स्वरैः षोडशभिर्युक्तं धूमवर्णेर्म-हाप्रभम्। विशुद्धतखमाख्यातमाकाशाख्यं महाद्भुतम्” गौत॰ त॰। विशुद्धचक्रे विवृतिः।

२ मदनवृक्षे,

३ समीपे

४ होमकुण्डाद्बाह्येऽङ्गुलिमितस्थाने च
“खातबाह्येऽङ्गुलकण्ठः सर्कुण्डेष्वयं क्रमः” ति॰ पु॰ त॰।

५ कण्ठध्वनौ

६ ध्वनि[Page1630-a+ 38] मात्रे च हेमच॰।
“सा मुक्तकण्ठं, व्यसनातिभारात्” रघुःमुक्तकण्ठध्यनि यथा तथेत्यर्थः। अस्य स्वाङ्गत्वेन उपसर्ज्जनत्वेसंयोगोपधत्वेऽपि ङीष्। किमिदं किन्नरकण्ठि! सुप्यते” रवुः। स्वरद्वारा किन्नरकण्ठसाम्यम्।
“ऊर्द्ध्ववि-स्तृतदोः पाणिनृमाने पौरुषं त्रिषु। कण्ठोगलो-ऽथऽइत्यमरे त्रिष्विति पदस्य उत्तरान्वयभ्रमेण शब्द-कल्पद्रुमादौ कण्ठशब्दस्य त्रिलिङ्गित्वोक्तिः प्रामादिको।
“पौरुषं पुरुषस्याथ भावे कर्मणि तेजसि। ऊर्द्ध्ववि-स्तृतदोःपाणिमाने स्यादभिधेयवत्” मेदिन्यां मान-भेदे पौरुषशब्दस्यैव वाच्यलिङ्गत्वोक्तेस्तदेकवाक्यतया पौ-रुषशब्दस्यैव त्रिलिङ्गत्वं युक्तं न तु तस्य कण्ठान्वयि-त्वम्। युक्तञ्चैतत् पुरुषः प्रमाणमस्येत्यर्थेपुरुषहस्तिभ्यामण्चेति” पा॰ सूत्रे विहिताणन्ततया अस्येति वाक्यबोधितलिङ्गत्वमिति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्ठ¦ mfn. (-ण्ठः-ण्ठा or -ण्ठी-ण्ठं)
1. The throat.
2. Sound, especially gut- tural sound.
3. Near, proximate. m. (-ण्ठः)
1. A tree, (Vangueria spinosa.)
2. The space of an inch from the edge of the hole in which sacrificial fire is deposited f. (-ण्ठी)
1. A rope or leather round the neck of a horse.
2. A necklace, a collar. E. कण् to sound, ठ Unadi affix, fem. affix टाप् or ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्ठः [kaṇṭhḥ] ण्ठम् [ṇṭham], ण्ठम् 1 Throat; कण्ठे निपीडयन् मारयति Mk.8. कण्ठः स्तम्भितबाष्पवृत्तिकलुषः Ś.4.6; कण्ठेषु स्खलितं गते$पि शिशिरे पुंस्कोकिलानां रुतम् 6.4.

The neck; अयं कण्ठे बाहुः U.1. कण्ठाश्लेषपरिग्रहे शिथिलता Pt.4.6; कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे Me.3,99,114; Amaru.19.57; Ku.5.57.

Sound, tone, voice; सा मुक्तकण्ठं चक्रन्द R.14.68; किमिदं किन्नरकण्ठि सुप्यते 8.64; आर्यपुत्रो$पि प्रमुक्तकण्ठं रोदिति U.3.

The neck or brim of a vessel &c.

Vicinity, immediate proximity (as in उपकण्ठ).

The opening of the womb.

A bud on a stalk.

The space of an inch from the edge of the hole in which sacrificial fire is deposited.

The मदन tree.

Guttural sound.-Comp. -अग्निः a bird (digesting in the throat or gizzard). -अवसक्त a. clinging to the neck. -आगत a. come to the throat (as the breath or soul of a dying person). -आभरणम् a neck-ornament, necklace; परि- क्षितं काव्यसुवर्णमेतल्लोकस्य कण्ठाभरणत्वमेतु Vikr.1.24; cf. names like सरस्वतीकण्ठाभरण. -आश्लेषः Neck-embrace; Me.3; कण्ठाश्लेषपरिग्रहे शिथिलता Pt.4.6; ˚उपगूढ Bh.3.28.-उक्ताम् personal testimony. -कुब्जः a kind of fever.-कूणिका the Indian lute. -ग a. reaching or extending to the throat; हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः Ms.2.62. -गत a.

being at or in the throat, coming to the throat; i. e. on the point of departing; न वदेद्यावनीं भाषां प्राणैः कण्ठगतैरपि Subhāṣ; Pt.1.296.

approaching or reaching the throat.-तटः, -तटम्, -टी the side of the neck. -तला- सिका the leather or rope passing round the neck of a horse. -त्रः A necklace; शुक्लकेयूरकण्ठत्राः Mb.5. 143.39. -दघ्न a. reaching to the neck. -नालम् Stalklike throat, a throat, neck; कण्ठनालादपातयत् R.15.52. also. -नाली, -नडिकः a kite. -नीलकः a large lamp or torch, a whisp of lighted straw &c. (Mar. मशाल).

पाशः, पाशकः a rope tied round an elephant's neck.

a halter in general. -बन्धः a rope for an elephant's neck. -भूषणम्, -भूषा a short necklace; विदुषां कण्ठभूषात्वमेतु Vikr.18.12. -भङ्गः Stammering.

मणिः a jewel worn on the neck.

(fig.) a dear or beloved object.

Thyroid Cartilage. -रोधम् Stopping or lowering the voice. -लग्न a.

clinging to the throat.

suspended round the neck.

throwing the arms round the neck (in embraces); कण्ठेलग्ना.

लता a collar.

a horse's halter. -वर्तिन् a. being at or in the throat, i. e. on the point of departing; ˚प्राणैः R. 12.54. -शालुकम् a hard tumour in the throat. -शुण्डी swelling of the tonsils. -शोषः (lit.)

drying up or parching of the throat.

(fig.) fruitless expostulation. -सज्जनम् hanging on, by, or round the neck.-सूत्रम् a kind of embrace; (thus defined: यत्कुर्वते वक्षसि वल्लभस्य स्तनाभिघातं निबिडोपगृहात् । परिश्रमार्थं शनकैर्विदग्धा- स्तत्कण्ठसूत्रं प्रवदन्ति सन्तः ॥); कण्ठसूत्रमपदिश्य योषितः R.19.32.-स्थ a.

being in the throat.

guttural (as a letter).

being in the mouth, ready to be repeated by rote.

learnt and ready to be repeated.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्ठ m. ( कण्Un2. i , 105 ), the throat , the neck(See. आ-कण्ठ-तृप्त; कण्ठेग्रह्, to embrace Katha1s. )

कण्ठ m. the voice(See. सन्न-कण्ठ) MBh. BhP. etc.

कण्ठ m. sound , especially guttural sound W.

कण्ठ m. the neck (of a pitcher or jar) , the narrowest part( e.g. of the womb ; of a hole in which sacrificial fire is deposited ; of a stalk etc. ) Sus3r. Hcat. Katha1s. etc.

कण्ठ m. immediate proximity Pan5cat.

कण्ठ m. Vanguiera Spinosa L.

कण्ठ m. N. of a महर्षिR.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of अजमीढ and केशिनी; father of मेधातिथि. वा. ९९. १६९-170.
(II)--a son of Dhurya. वा. ९९. १३०.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्ठ पु.
गला, ‘कण्ठं वा अवकृत्य स्थाल्यां मेधस्रावणम्’, का.श्रौ.सू. 25.1०.6; अहितागिन् की अन्त्येष्टि की क्रियाओं में; अगिन्होत्र के लिए अभिप्रेत कलछी को मृत अहितागिन् के गले पर रख देते हैं, शां.श्रौ.सू. 4.14.21।

"https://sa.wiktionary.org/w/index.php?title=कण्ठ&oldid=494555" इत्यस्माद् प्रतिप्राप्तम्