कथानक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथानक¦ न॰ कथयत्यत्र कथ--बा॰ आनक्। (कहानि)(गल्प) ख्याते कथाविशेषे यथा वेतालपञ्चविंशादितत्र उपाख्यानबाहुल्येन कथानकतया व्यवहारः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथानकम् [kathānakam], A small tale; e. g. Vetālapañchaviṁśati.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथानक n. a little tale Vet. Hcat. etc.

"https://sa.wiktionary.org/w/index.php?title=कथानक&oldid=494624" इत्यस्माद् प्रतिप्राप्तम्