कथ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथ् [kath], 1 U. (कथयति-ते, कथित)

To tell, relate, narrate, communicate (usually with dat. of person); राममिष्वसनदर्शनोत्सुकं मैथिलाय कथयांबभूव सः R.11.37.

To declare, state, mention; अकीर्तिं चापि भूतानि कथयिष्यन्ति ते$व्ययाम् Bg.2.34; R.11.15.

To converse, talk with, hold conversation with; कथयित्वा सुमन्त्रेण सह Rām.

To indicate, betray, bespeak, show; V.1.6; Māl.8.1; आकारसदृशं चेष्टितमेवास्य कथयति Ś.7.

To describe, relate; किं कथ्यते श्रीरुभयस्य तस्य Ku.7.78; कथाच्छलेन बालानां नीतिस्तदिह कथ्यते H. Pr.8; Pt.4.37.

To inform, give information about, complain against; Mk.3.

to denounce.

To suppose.

To praise, narrate devotedly; भुवि त्वां कथयन्तो हि सिद्धिमेष्यन्ति राघव Rām.7.82.12. -Pass. (कथ्यते)

To be called.

To be regarded or considered as.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथ् cl.10 P. ( ep. also A1. ) कथयति( -ते) aor. अचकथत्( Pa1n2. 7-4 , 93 Ka1s3. )and अचीकथत्( Vop. ) , to converse with any one( instr. , sometimes with सह) MBh. ; to tell , relate , narrate , report , inform , speak about , declare , explain , describe (with acc. of the thing or person spoken about) MBh. R. S3ak. etc. ; to announce , show , exhibit , bespeak , betoken Mn. xi , 114 S3ak. 291 , 4 Sus3r. etc. ; to order , command Pan5cat. 57 , 22 ; to suppose , state MBh. iii , 10668 Mn. vii , 157 : Pass. कथ्यते, to be called , be regarded or considered as , pass for Pan5cat. Hit. etc. ; ([fr. कथम्, " to tell the how " ; cf. Goth. qvithan ; Old High Germ. quethan and quedan ; Eng. quoth and quote.])

"https://sa.wiktionary.org/w/index.php?title=कथ्&oldid=258815" इत्यस्माद् प्रतिप्राप्तम्