कदर्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदर्य वि।

कृपणः

समानार्थक:कदर्य,कृपण,क्षुद्र,किम्पचान,मितम्पच,मत्सर,कीनाश

3।1।48।2।1

अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः। कदर्ये कृपणक्षुद्रकिम्पचानमितम्पचाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदर्य/ कद्--अर्य mfn. avaricious , miserly , stingy , niggardly Gaut. ChUp. Mn. iv , 210 , 224 Ya1jn5. etc.

कदर्य/ कद्--अर्य mfn. little , insignificant , mean W.

कदर्य/ कद्--अर्य mfn. bad , disagreeable W.

कदर्य/ कद्--अर्य m. a miser

"https://sa.wiktionary.org/w/index.php?title=कदर्य&oldid=494652" इत्यस्माद् प्रतिप्राप्तम्