कप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कप चलने । सौत्रधातुरय । इति कविकल्पद्रुमः ॥ (भ्वां--परं--अकं--सेट् ।) कपोलः । इति दुर्गा- दासः ॥

कप इ ङ सञ्चलने । इति कविकल्पद्रुमः ॥ (भ्वां-- आत्मं--अकं--सेट्--इदित् ।) इ कर्म्मणि कम्प्यते ॥ ङ कम्पते वायुना वृक्षः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कप¦ चलने (सौत्रः) पर॰ अक॰ सेट्। कपति अका (क) पोत् चकाप प्रनिकपति न णत्वम् कप्रोलः।

कप¦ चलने भ्वादि॰ इदित् आत्म॰ अक॰ सेट्। कम्पते अक-म्पिष्ट चकम्पे। कम्पा कम्पनम् कम्पितः कमामानःकम्पितुम् कम्पनः कम्पित्वा।
“समुद्राश्च चकम्पिरे” देवीमा॰
“चकम्पे तीर्ण्णलौहित्ये तस्मिन् प्राग्ज्योतिषेश्वरः” रघुः।
“महाकटितटश्रोण्यः कम्पमानाः पयोधरैः” भा॰ व॰

४३ । णिचि कम्पयति अचिकम्पत्। अत्र फलवत्कर्त्तर्य्यपिपर॰
“क्ष्मां कम्पयन्त्योनिपतन्ति चोल्काः”। आर्षेकचित् न पर॰
“अकम्पयत मेदिनीम्” रामा॰। अनु + दयायामनुग्रहे सक॰
“प्रकम्पेनेनानुचकम्पिरे सुराः” माघः स्वार्थेणिच् तत्रार्थे
“प्रथमा वृष्टिविवानुकम्पयत” कुमा॰। कर्म्मणि अनुकम्प्यते
“अनुकम्प्यतामयंजनः पुनर्दर्शनेन शकु॰। आ + ईषच्चलने।
“अनोकहाकम्पितपुष्पगन्धिः” रघुः। सम्यक्कम्पने च
“शतं विज्ञानवतामेको धनवानाकम्प-यते” छा॰ उप॰। उद् + ऊर्द्धतश्चालने।
“हुत्वोर्द्धमुत्कम्पयति” शत॰ब्रा॰

१४ ,

२ ,

२ ,

१७ । प्रति + प्रतिरूपकम्पने यथा स्वस्य कम्पनं तत्तुल्यमन्यस्य कम्पनंप्रतिरूपकम्पनम्।
“गतेन भूमिं प्रतिकम्पयंस्तदम्” भा॰बि॰

२० । वि + विशेषेण चलने।
“खधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि” गीता। सम् + सम्यक् चलने।
“यस्य ज्यातलनिर्घोषात् समकम्पन्तशत्रवः” भा॰ विरा॰

१९ अ॰।

कप¦ पु॰ कानि जलानि पाति पा--रक्षणे--क।

१ वरुणेजलपतित्वात् तस्य तथात्वम् पा--पाने क।

२ जलपा-यिनि त्रि॰।

३ असुरविशेषेषु तेषां धर्म्मविशेषप्रतिपा-दनं ब्राह्मणकर्तृकबधकथा च यथा।
“देवाऊचुः मदास्यव्यतिषिक्तानामस्माकं लोकपूजित!। वनेन हृवा भूमिः कपैश्च त्रिदिवं प्रमो!। ब्रह्मोवाच। नच्छध्वं शरणं विप्रानाशु सेन्द्रादिवौकसः। प्रसाद्यतानुभौ लोकाववाप्स्यथ यथा पुरा। ते ययुः शरणंविप्रानूचुस्ते कान् जयासहे। इत्युक्तास्ते द्विजान् प्राहुर्ज्ज-यतेह कपानिति। भूगतान् हि विजेतारो वयमित्यब्रुवन्द्विजान्। ततः कर्म्म समारब्धं ब्राह्मणैः कपनाशनम्। वच्छुत्वा प्रेषितोदूतो ब्राह्मणेभ्यो धनी कपैः (धनी त-न्नामा दतः) भगतान् ब्राह्मणानाह घनी कषवचो यथा। [Page1653-b+ 38] भवद्भिः सदृशाः सर्व्वे कपाः किमिह वर्त्तते। सर्व्वे-वेदविदः प्राज्ञाः सर्व्वे च क्रतुयाजिनः। सर्व्वे सत्यव्रता-श्चैव सर्वे तुल्यामहर्षिभिः। श्रीश्चैव रमते तेषु धारयन्तिश्रियञ्च ते। वृथा दारान्न गच्छन्ति वृथा मांसं न भुञ्जते। दीप्तमग्निं जुह्वते च गुरूणां वचनेस्थिताः। सर्व्वेच नियता-त्मानोयलानां संविभागिनः। उपेत्य शनकैर्यान्ति न सेवन्तिरजस्वलाम्। स्वर्गतिञ्चैव गच्छन्तितथैव शुभकर्मिणः। अभुक्तवत्सु नाश्नन्ति गर्भिणीदृद्धकादिषु। रमन्तेन च दीव्यन्तिदिवाचैव न शेरते। एतैश्चान्यैश्च बहुभिर्गुणैर्युक्तान् कथं कपान्। विजेष्यथ? निवर्त्तध्वं निवृत्तानां शुभं हि वः। ब्राह्मणाऊचुः। कपान् वयं विजेष्यामोये देवास्ते वयं स्मृताः। तस्माद्वध्याः कपास्माकं धनिन्! याहि यथागतम्। धनी गत्वाकपानाह न वोविप्राः प्रियङ्कराः गृहीत्वाऽस्त्राण्यतोवि-प्रान् कपाः सर्व्वे समाद्रवन् समुदग्रायुधान् दृष्ट्वा कपान्सर्वे द्विजातयः। व्यसृजन् ज्वलितान्ग्नीन् कपानांप्राणनाशनान्। ब्रह्मसृष्टाहव्यभुजः कुपान् हत्ता सना-तनाः। नभसीव यथाऽभ्राणि व्यवर्द्धन्त नराध्प!। हत्वावै दानवान् देवाः सर्व्वे संभूय संयुगे। तेनाभ्यजानन् हितदा ब्राह्मणैर्निहतान् कपान्। अथागम्य महातेजानारदोऽकथयद्विभो। यथा हता महाभागैस्तेजसा ब्राह्मणैःकपाः। नारदस्य वचः श्रुत्वा प्रीता सर्व्वे दिवौकसः। प्रश-शंसुर्द्विजांश्चापि ब्राह्मणांश्च यशस्विनः। तेषां तेजस्तघावीर्य्यं देवानां ववृधे ततः। अवाप्नुवंश्चामरत्वं त्रिषु लो-केषु पूजितम्”। भा॰ अनु॰

१५

७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कप(इ)कपि¦ r. 1st cl. (कंपते) To shake, to tremble: with अनु prefixed, to feel tenderness or compassion, to pity.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कप [kapa], 1 N. of वरुण.

A class of demons; च्यवनेनं हृता भूमिः कपैश्चैव दिनं प्रभो Mb.13.157.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कप m. pl. N. of a class of deities MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KAPA(S) : A company of Asuras. The Mahābhārata gives a story of how the brahmins killed these demons. The Aśvinīdevas once came to the earth and gave eye- sight to the blind sage Cyavana. It was the time when Indra had denied Soma juice to the Aśvinīdevas. Sage Cyavana got back his eyesight and promised the Aśvinīdevas that he would lift the ban on wine for them. Cyavana conducted a Yāga to which the Aśvinī- devas were also invited. Indra and the other devas refused to take the sacrificial wine and butter along with the Aśvinīdevas. Cyavana got angry and he pro- duced from the sacrificial fire an Asura named Mada. With a huge mouth and long teeth the demon went round eating all the Devas. All at once Cyavana con- quered the earth and the Kapas subjugated heaven. When they lost both heaven and earth the Devas approached the brahmins for help. The brahmins started a war against the Kapas. The Kapas sent Dhani to the brahmins for peace-talks. Dhani said “The Kapas are equal to you, Oh brahmins, and so why do you fight them? They are well-versed in Vedas and are very wise men who are entitled to conduct Yāgas. They are righteous persons similar to Brahmarṣis. Prosperity lives in them. They never keep unchaste wives nor do they eat stale meat. It is not proper to fight against such virtuous persons.”

But the brahmins did not pay heed to what Dhani said and they killed all the Kapas in bulk. The Kapas, though they were born Asuras, were good-natured persons. (Chapter 157, Anuśāsana Parva)


_______________________________
*3rd word in left half of page 387 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कप&oldid=494770" इत्यस्माद् प्रतिप्राप्तम्