कपुच्छल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपुच्छल¦ न॰ कस्य शिरसः पुच्छमिव लाति--ला--क।

१ केशचूडायाम्।
“अथातस्तृतीये बर्षे चूडाकरणंकपुष्टिका” गोभि॰।
“कपुच्छलाख्या केशचूडातस्याः संस्कारःकपुष्टिका” सं॰ त॰ रघु॰। कस्य जलस्यपुच्छमिव लाति ला--क।

२ स्रुगग्रस्थाने।
“इदमेवकपुच्छलमयं दण्डः द्वे भवतो द्वौ हीमौ--बाह” शत॰त्रा॰

७ ,

४ ,

१ ,

३६ ।
“इदमेव हस्ताग्रं सुष्टिरूपेण कपु-[Page1673-b+ 38] च्छलम् स्रुगग्रस्थानीयम्” मा॰। अत्र सूले कपुच्छ-लमिति मुद्रितपु॰ पाठः भाष्ये तु कपृत्सलमिति पाठःतत्र कस्य जलस्य पृते पूरणाय सलति गच्छतीति व्युत्प-त्तिः। वेदे परोक्षवचनत्वात् पृषो॰ साधुत्वम्।
“इदमेवकपुच्छलमयं दण्डः खाहाकारः” शत॰ ब्रा॰

९ ,

३ ,

१ ,

१० ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपुच्छल¦ n. (-लं) Hair hanging down to the ground. E. क the head, पुच्छ a tail, and ल what resembles.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपुच्छलम् [kapucchalam] कपुष्टिका [kapuṣṭikā], कपुष्टिका 1 The ceremony of tonsure (of a child).

A patch of hair on each side of the head.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपुच्छल n. a tuft of hair on the hind part of the head (hanging down like a tail) Gobh. ii , 9 , 18

कपुच्छल n. the fore-part of a sacrificial ladle( i.e. the part with which the fluid is skimmed off) S3Br.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपुच्छल न.
शिर के पिछले भाग में स्थित बाल का जूड़ा (गुच्छा), गो.गृ.सू. 2.9.18 (चूडाकरण)।

"https://sa.wiktionary.org/w/index.php?title=कपुच्छल&oldid=477872" इत्यस्माद् प्रतिप्राप्तम्